"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Sri Krishna in gundugolanu.jpg|left|thumb|'''श्रीकृष्णः''']]
[[चित्रम्:Baby Krishna Sleeping Beauty.jpg|thumb|200px|right|'''बालकृष्णः''']]
[[चित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|right|150px|कृष्णम् अलङ्कुर्वती माता यशोदा (राजारविवर्मणः चित्रम्)]]
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|'''दधिकुम्भभञ्जनस्पर्धा''']]
 
 
श्री[[कृष्णः|कृष्णाष्टमी]] गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः [[भारतम्|भारतस्य]] सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महा[[विष्णुः|विष्णोः]] नवमः अवतारः । सः अवतारः चेदपि साक्षात् भगवान् एव । '''कृष्णस्तु भगवान् स्वयम्''' '''दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः कृष्णः''' इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
 
[[चित्रम्:Baby Krishna Sleeping Beauty.jpg|thumb|200px|right|'''बालकृष्णः''']]
 
सः एव आदिपुरुषः, परब्रह्मा, पुरुषोत्तमः । [[स्मृतिः|स्मृतिषु]], [[पुराणम्|पुराणेषु]], [[इतिहासः|इतिहासेषु]], [[काव्यम्|काव्येषु]], प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः '''तं देवतानां परमं च दैवतम्''' इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-[[पशुः|पशु]]-[[पक्षी|पक्षि]]-[[वृक्षः|वृक्ष]]-[[वनस्पतयः|वनस्पत्यादीन्]] अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, [[महाभारतम्|महाभारतस्य]] सूत्रधारः, महावीरः, [[धर्मः|धर्मप्रभुः]], धर्मनिरतानां [[पाण्डवाः|पाण्डवानां]] बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, [[भगवद्गीता|गीतोपदेशं]] कृतवान् योगाचार्यः श्रीकृष्णः ।
Line ७ ⟶ १२:
श्रीकृष्णः [[श्रावणमासः|श्रावणमासे]] जातः इति कुत्रचित्, [[भाद्रपदमासः|भाद्रपदमासे]] इति अन्यत्र, [[सिंहमासः|सिंहमासे]] इति अपरत्र उक्तम् अस्ति ।
:'''भाद्रपदमासस्य कृष्णपक्षस्य अर्धरात्रसमये सिंहराशिस्थिते सूर्ये, वृषभलग्नस्थिते चन्द्रे रोहिणीनक्षत्रे देवकीवसुदेवयोः पुत्ररूपेण अवतारम् अप्राप्नुवम्”''' इति श्रीकृष्णः एव अवदत् इति [[भविष्योत्तरपुराणम्|भविष्योत्तरपुराणं]] वदति ।[[File:Sri Krishna in gundugolanu.jpg|left|thumb|'''श्रीकृष्णः''']]
 
:'''अभिजिन्नाम नक्षत्रं जयन्तीनाम शर्वरी । मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ॥''' इति [[हरिवंशम्|हरिवंशे]] उक्तम् अस्ति ।
Line २० ⟶ २५:
:'''आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम् ।'''
:'''तत्प्रणाशाय गोविन्द प्रसीद पुरुषोत्तम ।'''
 
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|'''दधिकुम्भभञ्जनस्पर्धा''']]
 
 
 
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्