"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
 
[[चित्रम्:Ganesha on mouse.jpg|thumb|200px|right|'''कर्णाटकस्य तलकाडुनगरे वैद्येश्वरदेवालये विद्यमानं गणेशशिल्पम्''']]
[[चित्रम्:Ganesh mimarjanam EDITED.jpg|thumb|right|200px|उत्सवानन्तरं विसर्जनार्थं नीयमाना गणेशमूर्तिः]]
[[चित्रम्:தமிழனின் கற்சிற்பம்.jpg|thumb|200px|right|शिलायाम् उत्कीर्णः गणेशः]]
 
[[महाभारतम्|महाभारतं]] [[व्यासः|व्यासविरचितं]] गणेशलिखितम् इति प्रसिद्धम् । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[बोधायनगृह्यसूत्रम्|बोधायनगृह्यसूत्रे]], महाभारतस्य वनपर्व-अनुशासनपर्वयोः, [[गोभिलस्मृतिः|गोभिलस्मृतौ]], [[बाणभट्टः|बाणभट्टस्य]] [[हर्षचरितम्|हर्षचरिते]], [[वामनपुराणम्|वामनपुराणे]], [[मत्स्यपुराणम्|मत्स्यपुराणे]], [[भविष्यपुराणम्|भविष्यपुराणे]], [[अग्निपुराणम्|अग्निपुराणे]], जैनानाम् [[आचारदिनकरः|“आचारदिनकर”]]ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्