"बृहत्कथामञ्जरी" इत्यस्य संस्करणे भेदः

No edit summary
(edited with ProveIt)
पङ्क्तिः १:
बृहत्कथामञ्जरीति नामधेयमेवास्य ग्रन्थस्य बृहत्कथासङ्क्षेपरुपत्वं गमयति । [[क्षेमेन्द्रः|क्षेमेन्द्रस्य]] [[रामायणकथामञ्जरी]], [[भारतमञ्जरी]] चेति ग्रन्थद्वयं प्रसिध्दं तयोरध्ययनेन सिध्दमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् ग्रन्थं संक्षिपति । संक्षेपकरणादेवास्य ग्रन्थाः क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमाः मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्षे प्रारब्धा १०६६ तमेशवीयवर्षे निर्माय समापिता च ।
वर्णनीयवस्तुदृष्ट्या बृहत्कथामञ्जरी कथासरित्सागरमनुकरोति, परमाकारे महदन्तरम् । यत्र कथासरित्सागरे २१३८८ श्लोकास्तत्र बृहत्कथामञ्जर्या केवलम् ७५०० श्लोकाः ।<ref name="संस्कृतसाहित्यम्">{{cite book | title=संस्कृतसाहित्येतिहासः | publisher=राष्ट्रीयसंस्कृतविद्यापीठम् । | location=तिरुपति, भारतम् ।}}</ref>
==आधाराः==
 
{{reflist}}
[[वर्गः:संस्कृतकथासाहित्यम्]]
"https://sa.wikipedia.org/wiki/बृहत्कथामञ्जरी" इत्यस्माद् प्रतिप्राप्तम्