"उपनयनम्" इत्यस्य संस्करणे भेदः

thumb|200px|right|उपनयसंस्कारस्य चित्रम् वेदाध... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २:
वेदाध्ययनाय शिष्यस्य गुरोः समीपे गमनमुपनयनमित्युच्यते । उप-समीपे (वेदपठनाय गुरोः समीपे) नयनमुपनयनम् । यदा पिता वेदमध्यापयितुमसमर्थो भवति तदा स्वयं स्वपुत्रमाचार्यस्य समीपं नीत्वा तस्योपनयनार्थं प्रार्थयेत् । आचार्यश्च तमुपनीय शिष्यत्वेनाङ्गीकृत्य तमध्यापयेत् । महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकमुपनयनसंस्कारेण् संस्कुर्यात् । उपनयनं हि माणवकसंस्कारः । गर्भाष्टमे ब्राह्मणस्य, एकादशे क्षत्रियस्य, द्वादशे वैश्यस्य उपनयनसंस्कारः करणीयः ।
 
 
[[वर्गः:षोडशसंस्काराः]]
 
[[bn:উপনয়ন]]
"https://sa.wikipedia.org/wiki/उपनयनम्" इत्यस्माद् प्रतिप्राप्तम्