"संस्काराः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे ।
==संस्कारभेदः==
गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाविहायावशिष्टाः द्वादशसंस्काराः स्वीकृतास्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः ।
 
=='''षोडशसंस्काराः'''==
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्