"भारद्वाजः(वैय्याकरणः)" इत्यस्य संस्करणे भेदः

पाणिनीयव्याकरणे एकस्मिन् स्थाने भारद्वाजस्य... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३:
भारद्वाजीयवार्त्तिकम्-घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ।
पाणिनिसूत्रे स्मृतो यो भारद्वाजः वार्त्तिकानाञ्च रचयिता यो भारद्वाजः स एक एव भिन्नो वेत्यस्मिन् विषये किमपि वक्तुं न शक्यते । भारद्वाजीयवार्त्तिकानां रचयिता को भारद्वाज इत्यज्ञातमस्ति ।
 
[[वर्गः:वैय्याकरणाः]]
"https://sa.wikipedia.org/wiki/भारद्वाजः(वैय्याकरणः)" इत्यस्माद् प्रतिप्राप्तम्