"कन्याः" इत्यस्य संस्करणे भेदः

thumb|भारतीया कन्या अष्टवर्षादारभ्य चतुर... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:AhalyaIndian Girl Child 5028.jpgJPG|thumb|भारतीया कन्या]]
अष्टवर्षादारभ्य चतुर्दशपर्यन्ता आयुविशिष्टा कुमारी कन्या इत्युच्यते । स्मृत्यनुसारं दशवर्षिया कन्या भवेत् । दशवर्षा भवेत् कन्या अत ऊर्ध्वं रजस्वला इति मनुस्मृतिः । कन्यते दीप्यते या सा कन्या । (कन्+यक्+टाप्) । वयस्का कन्या वर्या इत्युच्यते । अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु (३/१/१०१) इति सूत्रेण अनिरोधार्ये वर्याशब्दः निपात्यते । वर्येति स्त्रियां निपात्यते । वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति । अनिरोधः – अप्रतिवन्धः, यथा –शतेन वर्या, सहस्त्रेण वर्या । यः कोऽपि तस्यै विवाहप्रार्थनां कर्त्तुं शक्नोति । एतदर्थं कोऽपि विरोधो नासीत् ।
पतिंवरा कन्याः – महाभाष्यकारस्य समये कन्या स्वयं पतिं वरयति । पतिचयनाय कन्यायाः सम्मतिः आवश्यकी आसीत् । अतएव पतिंवरा कन्या इत्युदाहरणं प्रदत्तं पतञ्जलिना । (म्. भा. -३/२/४३) अथर्ववेदे एतादृशी प्रथा प्रचलिता आसीत् । यथा – ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् (अथर्व -११/५/१८) । ऋग्वेदेऽपि- भद्रा वधूर्भवति यत् सुपेशाः, स्वयं सा मित्रं वनुते जने चित् (ऋ. १०/२७/१२) इति मन्त्रः प्राप्यते । या वधूः स्वयमात्मनैव जनेचित् जनमध्येऽवस्थितिमिति मित्रं प्रियमर्जुननलादिकं पतिं वनुते याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः । अभिरुपस्य वरस्यान्वेषणाय पितरो याचते इत्यर्थः कृतः सायणेन । अनेन स्वयंवरविवाहः प्रदर्शितः। अभिरुपस्य वरस्यान्वेषणाय पितरो यतमाना आसन् । यथाशक्ति आभिरुपतमाय वराय कन्यां प्रदत्तवन्तः । अतः पतञ्जलिना उक्तम् –अभिरुपाय कन्या देयेति न चानभिरुपे प्रवृत्तिरस्ति, तत्र अभिरुपतमायेति गम्यते –(म. भा. १/४/४२) ।
==बाह्यसंपर्कतन्तुः==
[[ar:بنت]]
;Journal articles
[[az:Qız]]
*Armour, Stacy and Dana L Haynie. [http://www.eric.ed.gov/ERICWebPortal/custom/portlets/recordDetails/detailmini.jsp?_nfpb=true&_&ERICExtSearch_SearchValue_0=EJ758265&ERICExtSearch_SearchType_0=eric_accno&accno=EJ758265 'Adolescent Sexual Debut and Later Delinquency'.] ''Journal of Youth and Adolescence'' '''36''' (2007): 141-152. [abstract only]
[[be-x-old:Дзяўчына]]
*Cooksey, Elizabeth C., Frank L. Mott and Stefanie A. Neubauer. [http://www.guttmacher.org/pubs/journals/3411802.pdf 'Friendships and Early Relationships: Links to Sexual Initiation Among American Adolescents Born to Young Mothers'.] ''Perspectives on Sexual and Reproductive Health'' '''34''' (2002): 118–126.
[[bar:Diandl]]
*Goodson, P., A. Evans and E. Edmundson. [http://www.jahonline.org/article/PIIS1054139X97000049/abstract 'Female adolescents and onset of sexual intercourse: A theory-based review of research from 1984 to 1994.'] ''Journal of Adolescent Health'' '''21''' (1997): 147-156. [abstract only]
[[br:Plac'h]]
*Rich, Lauren M. and Sun-Bin Kim. [http://findarticles.com/p/articles/mi_m0NNR/is_3_34/ai_91653611 'Employment and the sexual and reproductive behavior of female adolescents'.] ''Perspectives on Sexual and Reproductive Health'' '''34''' (2002).
[[cs:Dívka]]
*Rosenberg, J. [http://findarticles.com/p/articles/mi_m0NNR/is_3_34/ai_91653623 'Age at first sex and human papillomavirus infection linked through behavioral factors and partner's traits'.] ''Perspectives on Sexual and Reproductive Health'' '''34''' (2002).
[[sn:Musikana]]
;Monographs
[[cy:Merch]]
*Bently, Thomas. ''[http://sunzi1.lib.hku.hk/ER/detail/hkul/2413977 The Monument of Matrones]: Conteining Seven Severall Lamps of Virginitie''. Thomas Dawson, 1582.
[[da:Pige]]
*Carpenter, Laura. ''Virginity Lost: An Intimate Portrait of First Sexual Experiences''. New York University Press, 2005. ISBN 0-8147-1653-9
[[pdc:Meedel]]
 
[[de:Mädchen]]
 
[[et:Tüdruk]]
 
[[areo:بتوليةKnabino]]
[[brfa:Gwerc'hdedدختر]]
[[cafr:VirginitatFille]]
[[csga:PannaCailín]]
[[dagd:JomfruCaileag]]
[[degan:Jungfrau女仔子]]
[[etko:Neitsi소녀]]
[[eshi:Virginidadलड़की]]
[[kn:ಹುಡುಗಿ]]
[[eo:Virgeco]]
[[fasw:باکرگیMsichana]]
[[frht:VirginitéTifi]]
[[gala:MaighdeanPuella]]
[[kohu:처녀성Lány]]
[[cdo:Cṳ̆-niòng-giāng]]
[[id:Perawan]]
[[itnl:VerginitàMeisje]]
[[new:मिसामचा]]
[[he:בתולים]]
[[zhja:女]]
[[ka:ქალწულობა]]
[[kwno:GwerhesJente]]
[[swnn:BikiraJente]]
[[ltnds:NekaltybėMarjell]]
[[pl:Dziewczyna]]
[[nl:Maagd (geneeskunde)]]
[[japt:処女Menina]]
[[noksh:JomfrudomMäddche]]
[[nnru:JomfrudomДевочка]]
[[plsco:DziewictwoLass]]
[[ptscn:VirgindadeCarusa]]
[[rosimple:VirginitateGirl]]
[[sk:PanenstvoDievča]]
[[ru:Девственность]]
[[scnso:VirginitàGabar]]
[[simplesv:VirginityFlicka]]
[[ta:இளம் பெண்]]
[[sk:Panenstvo]]
[[srtg:НевиностДухтар]]
[[shtr:DjevičanstvoKız]]
[[fiuk:NeitsyysДівчина]]
[[svfiu-vro:JungfruTütrik]]
[[tlyi:Birhenמיידל]]
[[trzh-yue:Bekâret女仔]]
[[ukdiq:ЦнотаKeynek]]
[[vizh:Trinh tiết女孩]]
[[zh-yue:童女]]
[[bat-smg:Negriešnoms]]
[[zh:处女]]
"https://sa.wikipedia.org/wiki/कन्याः" इत्यस्माद् प्रतिप्राप्तम्