"स्त्री" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Ahalya Indravalokan.jpg|thumb|भारतीय-स्त्री]]
अधिकरणसाधना लोके स्त्री । स्त्यायति अस्यां गर्भ इति स्त्री । कर्त्तृसाधनश्च पुमान् । गर्भः + शुक्रं स्त्यायति शोणितेन संधीभवति इत्यर्थः । सूते शुक्रं त्यजति योनिरुपे आधारे इति पुमान् इति पतञ्जलिना उक्तं सरुपसूत्रे भाष्ये । मनुनाऽपि उक्तम्- ''क्षेत्रभूता स्मृता नारी, बीजभूतः स्मृतः पुमान्''(मनु.स्मृ-९/३३) । सवने पुमान् भवति कर्त्ता, स्त्री भवति अधिकरणम् । स्त्रीशब्दः मातृत्वं सङ्केतयाति । मातृत्वे एव स्त्रीत्वं पूर्णतां गतम् । अतः स्त्री पुत्रं कामयते । अतः भाष्ये पुत्रकाम्यति, पुत्रीयति,पुत्रयिषति इत्यादयः प्रयोगाः दृश्यन्ते । पुत्रस्योत्पन्ने हर्षं संजायते । पुत्रे जाते गोदानं क्रियते पित्रा । भाष्ये उक्तं यत्- ''यस्मिन् दशसहस्राणि पुत्रे जाते गवां ददौ ।'' ( १/४/३ सूत्रे भाष्ये) ।
 
स्त्रैणमनुष्यः '''स्त्री''' वर्तते। स्त्रीणां गर्भशयः अस्ति । ते शिशून् जनयन्ति। विंशतिशतकं यावत् स्त्रियः गृहे स्थित्वा शिशून् अलालयन् , भोजनं च अपचन् । परन्तु अद्य स्त्रियः अपि कार्यालयं गच्छन्ति।
 
[[File:female.svg|right|thumb|200px|मुद्रा]]
 
[[वर्गः:विविधवृत्तयः]]
"https://sa.wikipedia.org/wiki/स्त्री" इत्यस्माद् प्रतिप्राप्तम्