"योगः" इत्यस्य संस्करणे भेदः

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकाल... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १६:
:'''योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।'''
:'''ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥''' (११/२०/६)
==योगभेदाः==
योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –
:'''मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।'''
:'''एक एव चतुर्धायं महायोगोऽभिधीयते ॥'''
# [[मन्त्रयोगः]]
# [[हठयोगः]]
# [[लययोगः]]
# [[राजयोगः]]
== बाह्यसम्पर्कतन्तुः==
* {{cite book |author= Baba, Meher|title= ''[http://www.ambppct.org/meherbaba/Book_Files/POL.pdf The Path of Love]''|publisher=Sheriar Press |location=Myrtle Beach, S.C. |year=2000 |pages= |isbn=1880619237 |oclc= |doi= |authorlink= Meher Baba}}
"https://sa.wikipedia.org/wiki/योगः" इत्यस्माद् प्रतिप्राप्तम्