"योगः" इत्यस्य संस्करणे भेदः

(लघु) added Category:योगः using HotCat
No edit summary
पङ्क्तिः १६:
:'''योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।'''
:'''ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥''' (११/२०/६)
==योगस्याङ्गानि==
योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।
# [[यमः]]
# [[नियमः]]
# [[आसनम्]]
# [[प्राणायामः]]
# [[प्रत्याहारः]]
# [[धारणा]]
# [[ध्यानम्]]
# [[समाधिः]]
 
==योगभेदाः==
योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –
"https://sa.wikipedia.org/wiki/योगः" इत्यस्माद् प्रतिप्राप्तम्