"योगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
# [[ध्यानम्]]
# [[समाधिः]]
==योगस्याधिकारी==
कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –
:'''युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।'''
:'''युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥''' (गीता – ६/१७)
==योगफलम्==
योगात् परं वलं नास्ति । योगात् परो वन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिध्दसिध्दान्तपध्दतौ –
:'''योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।'''
:'''शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥''' (५/२१)
श्रीमद्भगवद्गीतायामपि शीकृष्णेन उक्तं यत् –
:'''तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।'''
:'''कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥''' (६/४६)
तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्
:'''मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।'''
:'''सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥'''(२/१०)
योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुध्द निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिध्दीनां प्राप्तिर्भवति ।
 
==योगभेदाः==
"https://sa.wikipedia.org/wiki/योगः" इत्यस्माद् प्रतिप्राप्तम्