"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५६:
जननाद्धि स्वतन्त्रविचारपरं अनुलोमविलोमपरं ह्यभवत् |
तपसा नियमेन ह्ययं नृपति: श्रमशीलयुतं हरियानमिदम् |११
 
== शार्दूलविक्रीडितम् ==
 
== शार्दूलविक्रीडितम् ==
 
यस्य चतुर्षु चरणॆषु क्रमॆण मगण:सगण:जगण:सगण:तगण:तगण:गुरुवर्णश्च भवॆत् तत् शार्दूलविक्रीडितम् नाम इति वृत्तम् भवति| त्स्य लक्षणम् आचार्यपिङलॆन इत्थं निर्दिष्टम् -' ' ' सूर्याश्वैर्यदिमः सजौ सततगाः शार्दूलविक्रीडितम् ' ' ' असिमन् वृत्तॆ सूर्यैः(द्वादशभिः) अश्वैः(सप्तभिः) च वर्णैः यतिः भवति|
' ' ' गॊविन्दं प्रणमॊत्तमाङ्ग! रसनॆ! तं घॊषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदॆ! तस्यालयङ्गच्छतम् |
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्