"समासः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
== समासपरिचयः ==
समास: संस्कृतभाषायां (कासुचित् अन्यभाषासु च) विद्यमाना व्याकरणनिर्मिति: ।
समयपालनस्य प्रवृत्तिः प्राचीनकालादेव अस्ति । अधुना तु जनाः अजस्रं कार्यार्थं धावन्तः दृश्यन्ते । ते अल्पेनैव कालेन बहु किमपि साधयितुम् इच्छन्ति । एतादृशि समये यदि वयं वदामः यत् "द्वादशभिर्वर्षैः व्याकरणं श्रूयते ततो मन्वादीनि धर्मशास्त्राणि ततः अर्थशास्त्राणि चाणक्यादीनि, कामशास्त्राणि वात्स्यायनादीनि। एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते, ततः प्रतिबोधनं भवति।" इति तर्हि प्रायः न कश्चिदपि व्याकरणपठनाय सिद्धः भवेत् ।<br />
संक्षेपेण लेखनम् एव समास: उदाहरणार्थम्-
अधुना जनाः सिद्धं, सरलं, सङ्क्षेपञ्च इच्छन्ति । उक्तमपि वर्तते "सङ्क्षेपरुचिर्हि लोकः" इति। मन्ये प्रायः सङ्क्षेपस्य एतादृशी भावना एव समासप्रयोगे प्रयोजिका वर्तते इति । समासकारणेन कियान् सङ्क्षेपः भवतीति उदाहरणद्वयेन स्पष्टं कर्तुमिच्छामि ।<br />
यदि अस्माभिः वक्तव्यं भवेत् यत् "यः भोजनं कृतवान् अस्ति तम्" आह्वयतु इत्येतस्य वाक्यस्य स्थाने "कृतभोजनम्" आह्वयतु इति कथनेनैव इष्टसिद्धिः भवति । तथैव "यः पीतानि अम्बराणि धृतवान् अस्ति सः" श्रीकृष्णः इति एतस्य वाक्यस्य स्थाने "पीताम्बरः" श्रीकृष्णः इत्यनेनैव अर्थबोधः जायते । तर्हि तावत् लम्बायमानं वाक्यं किमर्थं वा वदेम। एवमेव ’शक्तिमनतिक्रम्य’ इत्येतस्य स्थाने यथाशक्ति इति कथनेनैव इष्टसिद्धिः भवति। यद्यपि कण्ठेकालः, जनुषान्धः, परस्मैपदम्, आत्मनेपदम् इत्यादिषु समासः अस्ति परं सङ्क्षेपः न दृश्यते इति अवभासते तथापि अस्माभिरवगन्तव्यं यत् समासात् प्राक् तत्र पदद्वयमासीत्, समासकरणेन एकं पदं जातमित्येव सङ्क्षेपः इति । वस्तुतः समासस्य प्रयोजनम् ऐकपद्यम् ऐकस्वर्यञ्च वर्तते । एकपदत्वम् एकस्वरत्वञ्च सर्वसमासेषु भवत्येव ।<br />
तादृशं संस्कृतसाहित्यं न वर्तते यत्र सन्धिः समासश्च न स्यात् । न केवलं संकृतसाहित्ये एव अपि तु आङ्ग्लादिभाषास्वपि समासः दरीदृश्यते । यथा Good-natured, Father-in-law, Black-board, Rail-way, In-side इत्यादयः । यद्यपि तत्र समासः इति नोच्यते अपि तु Compound इति शब्देन उच्यते तथापि ’कम्पौण्ड्’ शब्दस्य समासशब्दस्य च समानः अर्थः भवति। एषः कम्पौण्ड् इति शब्दः लाटिन् भाषायाः ’काँम् पोनेरे’ इति शब्देन निर्मितः अस्ति। ’काम्’ इति शब्दः सम् शब्दस्य समानार्थकः अस्ति, तथैव अस् आस् वा धातोः पोनेरे शब्दस्य च अर्थः अपि समान एव अस्ति।
बहुविधसमासकारणेनैव एकस्य शब्दस्य अनेके अर्थाः सम्भवन्ति । अत्र कश्चन प्रसिद्धः श्लोकः अस्ति -
:अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
:बहुव्रीहिरहं राजन् त्वञ्च तत्पुरुषो मतः॥<br />
कश्चन भिक्षुकः राजानं वदति '''हे राजेन्द्र! अहं त्वञ्च उभावपि लोकनाथौ। अर्थात्, त्वं तत्पुरुषः (लोकस्य नाथः इति लोकनाथः), अहं तु बहुव्रीहिः (लोकः नाथः यस्य सः लोकनाथः)।'''
जिज्ञासेयमुत्पद्यते यत् किं नाम समासत्वमिति । वैयाकरणाः समासस्य सामान्यलक्षणं एवं वदन्ति,
:विभक्तिर्लुप्यते यत्र तदर्थस्तु प्रतीयते।:
पदानां चैक्यपद्यञ्च समासः सोऽभिधीयते॥
अर्थात्, यत्र विभक्तिर्लुप्यते परं तेषाम् अर्थस्तु अवभासते, अपि च अनेकपदानां मेलनेन एकपदं जायते। तदा समासः अभिधीयते। समासशब्दस्य अनेकाः व्युत्पत्तयः श्रूयन्ते। यथा-<br />
'''समसनं समासः''' (भावे घञ्)<br />
'''अनेकपदानाम् एकपदीभवनं समासः'''<br />
'''समस्यते एकीक्रियते प्रयोक्तृभिः इति समासः''' (कर्मणि घञ्)<br />
समुपसर्गकात् क्षेपणार्थकात् अस् इति धातोः उपवेशनार्थकात् आस् इति धातोर्वा घञ् प्रत्यये कृते सति समासशब्दः निष्पद्यते तस्य च अर्थः सङ्क्षेपः इति । परार्थाभिधायिकासु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु पञ्चवृत्तिषु अन्यतमा वृत्तिः समासवृत्तिरिति ।
समासविषये अवधेयाः अंशाः -<br />
:*समासः प्रायः सुबन्तानामेव भवति, न तु तिङन्तानाम्।
:*समासः युगपद् द्वयोः द्वयोः सुबन्तयोः भवति। क्वचित्तु युगपद् बहूनामपि।
:*परस्परान्वितयोः सुबन्तयोः समासः भवति।
:*समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति, उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते।
:*समासे जाते पूर्वपदम् उत्तरपदञ्च प्रतिपदिकरूपेण स्थितं भवति। ततः समस्तात् पदात् विभक्तिः योजनीया।
 
==समासभेदाः==
* दशाननः- दश आननानि यस्य सः ।
समासः द्विधा -<br />
 
:१) केवलसमासः,
समासा: चतुर्धा: -- तत्पुरुषसमास:, कर्मधारय:, बहुव्रीहि:, द्वन्द्व:। अव्ययीभाव: अपि संक्षेपलेखनं भवति, किन्तु स: समास: न। पाणिने: सूत्रमनुसृत्य समासे क्रियापदानि न भवेयु: ।
:२) विशेषसमासश्चेति।<br />
== तत्पुरुषसमास: ==
===(१) केवलसमासः===
== कर्मधारयसमास: ==
'''तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमासः।'''
== द्वन्द्वसमास: ==
यथा - भूतपूर्वः। पूर्वं भूतः इति भूतपूर्वः।<br />
 
===(२) विशेषसमासः चतुर्धा===
भगवद्गीतायां श्रीकृष्ण: यदा स्वस्य विभूतीनां विवरणं दशमोध्याये करोति तदा अर्जुनं वदति यत् -- '(अहं) द्वन्द्व: सामासिकस्य च' -- इति।
:#[[अव्ययीभावसमासः]]
 
:#[[तत्पुरुषसमासः]]
=== समाहारद्वन्द्व: ===
:#[[बहुब्रीहिसमासः]]
 
:#[[द्वन्द्वसमासः]]
उदा -- त्रयाणां भुवनानां समाहार: = त्रिभुवनम्
 
=== इतरेतरद्वन्द्व: ===
 
उदा -- रामश्च लक्ष्मणश्च = रामलक्ष्मणौ
 
== बहुव्रीहिसमास: ==
 
उदाहरणानि
 
* चतुराननः- चत्वारि आननानि यस्य सः
* चतुर्मुखः- चत्वारि मुखानि यस्य सः
* प्रच्छन्नभाग्यः- प्रच्छन्नं भाग्यं यस्य सः
* दुष्टबुद्धिः- दुष्टा बुद्धिः यस्य सः
* विकलाङ्गः - विकलानि अङ्गानि यस्य सः
* मूढमतिः- मूढा मतिः यस्य सः
 
[[वर्गः:संस्कृतव्याकरणम्]]
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्