"आम्रम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding war:Mangga
No edit summary
पङ्क्तिः २:
[[चित्रम्:Mangues.JPG|thumb|200px|left|वृक्षे लम्बमानानि आम्रफलानि]]
[[चित्रम्:Samayapuram Mariyamman Temple - Mangoes.jpg|thumb|200px|right|अपक्वस्य आम्रस्य विक्रयणम्]]
[[चित्रम्:MangoImmatureFruitsMangoTree.JPGjpeg|thumb|200px|left|आम्रशलाटवःपुष्पिताः आम्रवृक्षाः]]
[[चित्रम्:MangoTreeMangoImmatureFruits.jpegJPG|thumb|200px|right|पुष्पिताः आम्रवृक्षाःआम्रशलाटवः]]
[[चित्रम्:Apple mango and cross section edit1.jpg|thumb|200px|left|पक्वम् आम्रं, कर्तितस्य आम्रस्य अन्तः दृश्यमानम् आम्रबीजम्]]
 
एतत् आम्रफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् आम्रफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । एतत् आम्रफलम् अकृष्टपच्यम् अपि । आम्रफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् आम्रफलम् अपि बहुविधं भवति ।
 
 
अयम् आम्रः (म्याङ्गिफेर इण्डिक) प्रपञ्चस्य सर्वेषु उष्णवलयप्रदेशेषु व्यापकतया दृश्यमानः वृक्षः । एतस्य दारु अपेक्षया फलमेव प्रसिद्धम् । एतस्मिन् ३० अपेक्षया अधिकाः वंशाः प्रचलिताः सन्ति । भारते आम्रकृषिः सामान्यतया ४००० वर्षेभ्यः अस्ति । सामान्यतया १७, १८ शतके यूरोप्-वणिजः एतत् आम्रफलम् उष्णवलयदेशेषु प्रसारितवन्तः । आम्रः अनकार्डियेसे कुटुम्बे अन्तर्भवति । एतस्य सस्यकुलं (Genus) म्याङ्गिफेर अस्ति । भारते व्यापकस्य वंशस्य सस्यनाम ‘म्याङ्गिफेर इण्डिक’ इति अस्ति
 
 
===अस्य आम्रस्य गुणलक्षणानि===
"https://sa.wikipedia.org/wiki/आम्रम्" इत्यस्माद् प्रतिप्राप्तम्