"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

==परिचयः== संस्कृतसाहित्यपरम्परायां गीतिकाव्य... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १०:
गीतिकाव्यमिदं भगवतः आराधनायै उद्दिष्टम् आसीत् । ’यदि हरिस्मरणे सरसं मनः’ इति वचनानुसारं ’पद्मावतीचरणचारणचक्रवर्ती’ श्रीजयदेवः गीतगोविन्दकाव्यमधुररसास्वादयोग्यतालक्षणानि अन्तरङ्गमधुरमधुरम् आत्मप्रत्ययेन अभिवर्णयति । हरिस्मरणे मनो निरतं भवेत् । मनोनिरतिः आन्तरधर्मः आध्यातिमिकश्च । तत्स्मरणमेव शरणम् । तत्स्मरणमपि हरिपर्यवसितम् । अत एव अत्यन्तम् उपादेयम् । ततोऽपि अवश्यं स्पृहणीयम् । कुतूहलं तु बाह्यमिति भौतिकम् । तदपि मनोधर्म एव । एवं स्मरणकुतूहलयोः साम्यं परिलक्ष्यते । सा च निरतिः कुतूहलञ्च पृथक् न भवेतां संश्लिष्येतां सन्निधीयेतां तदैव लोकहितौ भवेताम् । भौतिकं प्रतिवस्तु आध्यात्मिकतया समन्वयं करवाम सम्मेलयाम । तदेव निगमान्तपारिजातप्रसूनानि स्वसौगन्ध्यं प्रसारयति । एतत्सर्वमपि भावं मनसि निधाय निसर्गरमणीयं नितान्तं दर्शनीयं सुकुमाररागरञ्जितं विचित्रं चित्रमिदं गीतिकाव्यं जयदेवेन रचितम् ।
==काव्यशैली==
 
[[वर्गः:संस्कृतगीतिकाव्यम्]]
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्