विश्वसंस्कृतप्रतिष्ठानम्
 
→‎अर्जुनरावणीयम्: नवीन विभागः
पङ्क्तिः २:
 
विश्वसंस्कृतप्रतिष्ठानम् केरलराज्यस्थ: संस्कृतकार्यसंघटनास्ति| तृश्शूर् जनपदे प्रतिष्ठानस्य संस्थानकार्यालय: वर्तते|
 
== अर्जुनरावणीयम् ==
 
भारतीयसंस्कृतशास्त्रकाव्येषु अन्यतमं भवति अर्जुनरावणीयम् नामक व्याकरणशास्त्रकाव्यम्| 'भट्टिभौमककाव्यादी काव्यशास्त्रं प्रचक्षते' इति क्षेमेन्द्रकविना स्वस्य सुवृत्ततिलकनाम्नि ग्रन्थे प्रतिपादित:| अस्य कर्ता भूमभट्ट: काश्मीरवासी आसीत्| रावणार्जुनीयम् इति नामद्वयं प्रचारे वर्तते| घोष: इत्येकनाम्नापि क्वचिदस्य प्रसिद्धिरस्ति|
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Viswaja_s.nair" इत्यस्माद् प्रतिप्राप्तम्