"मन्वन्तरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
==मन्वन्तरस्य अवधिः==
विष्णुपुराणानुसारं मन्वन्तरस्य अवधिः चतुर्युगस्य समानः भवति । एकं मन्वन्तरं = ७९ चतुर्युगी = ८५२००० दिव्यवर्षाणि = ३०६७२०००० मानववर्षाणि ref>[http://www.sacred-texts.com/hin/vp/vp037.htm समय मापनसमयमापनम्] [[विष्णु पुराणविष्णुपुराणम्]], translated by [[Horace Hayman Wilson]], [[1840]], Book I: Chapter III. p. 26-28. Hear the division of time which they measure, Seven Rishis, certain (secondary) divinities, Indra, Manu, and the kings his sons, are created and perish at one period 5; and the interval, called a '''Manwantara''', is equal to seventy-one times the number of years contained in the four Yugas, with some additional years: this is the duration of the Manu, the (attendant) divinities, and the rest, which is equal to 852.000 divine years, or to 306.720.000 years of mortals, independent of the additional period. Fourteen times this period constitutes a Bráhma day, that is, a day of Brahmá; the term(Bráhma) being the derivative form. --[[User:Sbblr geervaanee|श्रीगीर्वाणी]] ([[User talk:Sbblr geervaanee|चर्चा]]) ११:२३, २७ जनुवरि २०१२ (UTC)The Brahma life span is 100 brahma varshas. The following table will illustrate clearly the link to our years and Brahma years. One year for Human being - one ahoratra for God ( one day and one night)
360 Ahoratras of gods - one Deva Vatsara
12,000 Deva Vatsaras - 1 Caturyuga ( 36 lakh years of human beings) ( 4,800 Divya Vatsaras of Kritayuga,3,600 Divya Vatsaras of Tretayuga,2,400 divya Vatsaras of dvapara yuga, 1,200 Divya Vatsaras of Kali Yuga)
पङ्क्तिः २८:
| [[प्रियव्रत]], [[ऋषभदेव]], [[भरत]], [[जड़भरत]], [[प्रह्लाद]], [[कपिल|भगवन कपिल]]<ref name=rakeshsingh>[http://www.encyclopediaofauthentichinduism.org/articles/50_total_age.htm]</ref>.
|-
| द्वितीयः
| द्वितीय
| स्वरोचिषमनुः
| स्वरोचिष मनु
| उर्जा, स्तम्भस्तम्भः, प्राणप्राणः, दत्तोली, ऋषभऋषभघ्, निश्चरनिश्चरः एवंअर्वरिवतः अर्वरिवतच ।
|-
| तृतीयः
| तृतीय
| औत्तमीमनुः
| औत्तमी मनु
| वशिष्ठस्य पुत्रः कौकुनिधिः, कुरुणधिः, दलयः, सांखम्, प्रवाहितः, मितः सम्मितः च ।
| [[वशिष्ठ]] के पुत्र: कौकुनिधि, कुरुनधि, दलय, सांख, प्रवाहित, मित एवं सम्मित
|-
| चतुर्थः
| चतुर्थ
| तामसमनुः
| तामस मनु
|ज्योतिर्धाम, पृथुपृथुः, काव्यकाव्यः, चैत्रचैत्रः, अग्निअग्निः, वानकवानकः एवंपिवरः पिवरच ।
|-
| पञ्चमः
| पंचम
| रैवतमनुः
| रैवत मनु
| हिरण्योर्मा, वेदश्रीवेदश्रीः, ऊर्द्धबाहुऊर्द्धबाहुः, वेदबाहुवेदबाहुः, सुधामनसुधामनाः, पर्जन्यपर्जन्यः एवंमहानुनिः महानुनिच ।
|-
| षष्टमः
| षष्टम
| चाक्षुषमनुः
| चाक्षुष मनु
| सुमेधः, हविश्मतः, उत्तमः, मधुः, अभिनमनः, सहिष्णुः च ।
| सुमेधस, हविश्मत, उत्तम, मधु, अभिनमन एवं सहिष्णु
|-
| वर्तमानः सप्तमः
| वर्तमान सप्तम
| वैवस्वतमनुः
| वैवस्वत मनु
| [[कश्यपः]], [[अत्रिः]], [[वशिष्ठः]], [[विश्वामित्रः]], [[गौतममहर्षिः|गौतमः]], [[जमदग्निः]], [[भरद्वाजः]]
| [[कश्यप]], [[अत्रि]], [[वशिष्ठ]], [[विश्वामित्र]], [[गौतम महर्षि|गौतम]], [[जमदग्नि]], [[भरद्वाज]]
| [[इक्ष्वाकु|इक्च्वाकूइक्ष्वाकुः]], [[मान्धाता]], [[सत्यव्रतसत्यव्रतः|सत्यव्रत सत्यव्रतः(त्रिशंकु त्रिशङ्कुः)]], [[हरिश्चन्द्र|हरिशचन्द्रहरिश्चन्द्रः]], [[रोहितरोहितः]], [[सगरसगरः]], [[अंशुमन्त|औशुमनअंशुमान्]], [[दिलीपदिलीपः]], [[भगीरथभगीरथः]], [[खट्वांगखट्वाङ्गः]], [[अजअजः]], [[दशरथदशरथः]], [[भगवानभगवान् रामरामः]], [[लवलवः]], और [[कुशकुशः]], [[भगवानभगवान् कृष्णकृष्णः]]
|-
| अष्टमः
| अष्टम
| सावर्णीमनुः
| सावर्णि मनु
| भविष्यति
| आने वाला पाठ्य....
|-
| नवमः
| नवम
| दक्षसावर्णीमनुः
| दक्ष सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|-
| दशमः
| दशम
| ब्रह्मसावर्णिमनुः
| ब्रह्म सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|-
| एकादशः
| एकादश
| धर्मसावर्णिमनुः
| धर्म सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|-
| द्वादशः
| द्वादश
| रुद्रसावर्णीमनुः
| रुद्र सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|-
| त्रयोदशः
| त्रयोदश
| देवसावर्णीमनुः
| रौच्य या देव सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|-
| चतुर्दशः
| चतुर्दश
| भौत/इन्द्रसावर्णीमनुः
| भौत या इन्द्र सावर्णि मनु
| भविष्यमाणाः सप्तर्षयः
| भविष्य के सप्तर्षि
|}
 
{{हिन्दू काल गणना}}
 
== References ==
Line ८९ ⟶ ८८:
{{cite web |url=http://taptilok.com/pages/details.php?detail_sl_no=158&cat_sl_no=9|title= भारतीय मूलत: देव हैं=[[5 मार्च]]|accessyear=[[2008]]|format=पीएचपी|publisher= ताप्तीलोक|language=}}
 
== संदर्भ ==
<references/>
 
"https://sa.wikipedia.org/wiki/मन्वन्तरम्" इत्यस्माद् प्रतिप्राप्तम्