"मन्वन्तरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
'''मन्वन्तरम्''' <ref>[http://www.sacred-texts.com/the/sd/sd1-2-07.htm Manuantara] [[The Secret Doctrine]] by [[H. P. Blavatsky]], Vol. 1, p. 368, THE DAYS AND NIGHTS OF BRAHMA, THIS is the name given to the Periods called MANVANTARA (Manuantara, or between the Manus) and PRALAYA (Dissolution); one referring to the active periods of the Universe, the other to its times of relative and complete rest -- according to whether they occur at the end of a "Day," or an "Age" (a life) of Brahma. These periods, which follow each other in regular succession, are also called Kalpas, small and great, the minor and the Maha Kalpa; though, properly speaking, the Maha Kalpa is never a "day," but a whole life or age of Brahma, for it is said in the Brahma Vaivarta: "Chronologers compute a Kalpa by the Life of Brahma; minor Kalpas, as Samvarta and the rest, are numerous." In sober truth they are infinite; as they have never had a commencement, i.e., there never was a first Kalpa, nor will there ever be a last one, in Eternity.</ref>, [[मनुमनुः]] <ref name=Manu/>, हिन्दूभारतीयपरम्परानुसारं धर्ममनुकुलस्य अनुसार,प्रजनः मानवतामनुः के प्रजनक,अस्य कीआयुः आयुसमयमापनस्य होतीखगूलीयः है.अवधिः यहभवति समय मापनमन्वन्तरस्य कीविभाः खगोलीयभवति अवधि= है.मनु+अन्तरम् मन्वन्तरमनोः एकआयुः संस्कॄतइति शब्दअस्य है,अर्थः जिसका संधि-विच्छेद करने पर = मनु+अन्तर मिलता है. इसका अर्थ है मनु की आयु<ref>[http://namahatta.org/en/node/6996 श्रीमद-भग्वतम 3.13.14-16]</ref>.
 
ब्रह्मणा सृष्टे जगति प्रत्येकं मन्वन्तरं केनचित् एकेन मनुना रचितं प्रशासितं च भवति यः मनुः ब्रह्मणा एव सृष्टः । एकस्य मनोः मृत्योः अनन्तरं ब्रह्मा पुनः नूतनं मनुं सृजति । पुनः सृष्टिकार्यम् अनुवर्तने ब्रह्मा । विष्णुः अपि आवश्यकतानुगुणम् अवतारान् स्वीकृत्य लोकपालनकार्यं करोति । अनेन नूतनमनुना सह इन्द्रस्य सप्तर्षीनां नियुक्तिः भवति । चतुर्दश मनवः पुनस्तेषां मन्वन्तरं मेलयित्वा एकः कल्पः भवति । एतत् ब्रह्मणः एकं दिनम् इति परिगण्यते । प्रत्येकं कल्पस्य अन्त्यः प्रलयेन भवति । यस्मिन् ब्रह्माण्डस्य संहारः भवति । विरामस्य स्थितिः आगच्छति । यस्य कालस्य ब्रह्मणः रात्रिः इति कथ्यते । अनन्तरं पुनः युगकालः प्रवर्तते । शिवः लयकर्ता जगतः अन्त्यं करोति । पुनः ब्रह्ना सृजति । एवमेव इयं प्रक्रिया अनन्ता भवति । <ref>[http://www.sacred-texts.com/hin/manu/manu01.htm Manvantara] The Laws of Manu, ([[Manu Smriti]]), [[Sacred Books of the East]] Vol. 25, translated by [[Georg Bühler]], [[1886]], Chapter I, 79. The before-mentioned age of the gods, (or) twelve thousand (of their years), being multiplied by seventy-one, (constitutes what) is here named the period of a Manu (Manvantara). The Manvantaras, the creations and destructions (of the world, are) numberless; sporting, as it were, Brahman repeats this again and again.</ref>.
"https://sa.wikipedia.org/wiki/मन्वन्तरम्" इत्यस्माद् प्रतिप्राप्तम्