"कलियुगम्" इत्यस्य संस्करणे भेदः

कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्त... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०७:२६, २८ जनवरी २०१२ इत्यस्य संस्करणं

कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्ति । आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् । कलियुगस्य आरम्भः कृष्णरचितस्य अस्य युद्धस्य समाप्तेः ३५वर्षाणाम् अनन्तरम् अभवत् । Encyclopedia of Hinduism अस्यानुबन्धानुगुणं भगवान् श्रीकृष्णः अस्याः पृथिवीतः प्रस्थानात् अनन्तरं क्रि.पू.३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः ।

पौराणिपृष्ठभूमिः

धार्मराजः युधिष्ठिरः, भीमसेनः, अर्जुनः, नकुलः, सहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे परीक्षिताय राज्यं समर्प्य महाप्रायाणस्य आरम्बम् अकुर्वन् । अपि च तं पुण्यलोकं प्राप्नुवन् । राजा परीक्षितः धर्मानुसारं ब्राह्मणानम् आज्ञानुसारं राज्यं प्रशासितुम् आरब्धवान् । उत्तरनरेशस्य पुत्रीम् इरावतीं परिणीतवान् । अस्य सुखदाम्पत्यस्य फलरूपेण चत्वारः पुत्राः समभवन् ।

राजा परीक्षित धर्म के अनुसार तथा ब्राह्नणों की आज्ञानुसार शासन करने लगे। उत्तर नरेश की पुत्री इरावती के साथ उन्होंने अपना विवाह किया और उस उत्तम पत्नी से उनके चार पुत्र उत्पन्न हुये। आचार्य कृप को गुरु बना कर उन्होंने जाह्नवी के तट पर तीन अश्वमेघ यज्ञ किये। उन यज्ञों में अनन्त धन राशि ब्रह्मणों को दान में दी और दिग्विजय हेतु निकल गये।

उन्हीं दिनों धर्म ने बैल का रूप बना कर गौरूपिणी पृथ्वी से सरस्वती तट पर भेंट किया। गौरूपिणी पृथ्वी की नेत्रों से अश्रु बह रहे थे और वह श्रीहीन सी प्रतीत हो रही थी। धर्म ने पृथ्वी से पूछा - "हे देवि! तुम्हारा मुख मलिन क्यों हो रहा है? किस बात की तुम्हें चिन्ता है? कहीं तुम मेरी चिन्ता तो नहीं कर रही हो कि अब मेरा केवल एक पैर ही रह गया है या फिर तुम्हें इस बात की चिन्ता है कि अब तुम पर शूद्र राज्य करेंगे?"

"https://sa.wikipedia.org/w/index.php?title=कलियुगम्&oldid=176445" इत्यस्माद् प्रतिप्राप्तम्