"रविवासरः" इत्यस्य संस्करणे भेदः

पृष्ठ को ' {{भारतीयकालमनः}} वर्गः:सनातनधर्मः' से बदल रहा है।
पङ्क्तिः १:
सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्भस्य दिनं सोमवासरः भवति । सोमवासरः शिवपूजार्थं प्रसस्तं दिनम् इति शास्त्राधारः ।
 
{{भारतीयकालमनः}}
"https://sa.wikipedia.org/wiki/रविवासरः" इत्यस्माद् प्रतिप्राप्तम्