"लखनौ" इत्यस्य संस्करणे भेदः

लखनपुरम् - उत्तरप्रदेशराज्यस्य राजधानी
'''लक्ष्मणपुरम्''' अथवा '''लखनौ'''नगरम् [[उत्तरप्रदे... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१५:०६, २८ जनवरी २०१२ इत्यस्य संस्करणं

लक्ष्मणपुरम् अथवा लखनौनगरम् उत्तरप्रदेशस्य राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति।

लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।

अत्रत्यम् इमामबाडा भवनम् अवधशासकै: निर्मितम्।


"https://sa.wikipedia.org/w/index.php?title=लखनौ&oldid=176549" इत्यस्माद् प्रतिप्राप्तम्