पङ्क्तिः २१:
अयि,भवति, प्रणामपूर्वकम् धन्यवादाः ।
अहम् इदमिदानीं कानिचित् कौशलानि अभ्यसन्नस्मि । मम् गणकफलके एव सम्पादनानि कृत्वा अत्र विविधसम्पादनपृष्ठे परिवर्तनम् कथं करणीयम् ? इति मया न ज्ञातम् । अन्यैः सम्पादितानि लेखनानि दर्शं दर्शम् इतोऽपि प्रयत्नं करिषामि । अत्र ग्रामीणप्रदेशे एतादृशे कार्ये उत्सुकाः विद्वांसः न्यूना एव तथापि अनेकेषां सकाशे मया निवेदितम् । सर्वं संस्कृतसेवायै ननु! । अस्तु मन्दगत्या मया सम्पाद्यते । शुभवादाः, वन्दे।[[User:Vmbgeral|Vmbgeral]] ([[User talk:Vmbgeral|चर्चा]]) १५:१७, २८ जनुवरि २०१२ (UTC)
: महोदय, नमस्करोमि । कञ्चन अंशं ज्ञापयितुम् इच्छामि । भवान् मया लिखितस्य उत्तरं लेखितुम् इच्छति चेत् हस्ताङ्कने मम नाम्नः अनन्तरं 'चर्चा' इति यत् भवति तन्नुदति चेत् मम योजकपृष्ठं प्रति गच्छति । मम योजकपृष्ठे यदा परिवर्तनं भवति तदा सहजतया एव मम कृते ईपत्रद्वारा सूचना अपि प्राप्यते । अवगतं खलु ? धन्यवादः [[User:Shubha|शुभा]] ([[User talk:Shubha|चर्चा]]) ०४:२९, ३० जनुवरि २०१२ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Vmbgeral" इत्यस्माद् प्रतिप्राप्तम्