"अमावस्या" इत्यस्य संस्करणे भेदः

भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिम... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१०:२७, ३० जनवरी २०१२ इत्यस्य संस्करणं

भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=अमावस्या&oldid=176863" इत्यस्माद् प्रतिप्राप्तम्