"रूपकालङ्कारः" इत्यस्य संस्करणे भेदः

अस्य अलङ्कारस्य तावत् बहुधा उपयोगः काव्येषु भ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १३:
:'''उपमेयमयी भित्तिः तत्र रूपकमिष्यते ॥'''
विषय्युपमानभूतं पद्मादि, विषयस्तदुपमेयभूतं वर्णनीयं मुखादि। विषयिणो रूपेण विषयस्य रञ्जनं रूपकम्, अन्यरूपेण रूपवक्तरणात् । तच्च्च क्वचित्प्रसिद्धविषय्यभेदे पर्यवसितं, क्वचिद्भेदे प्रतीयमान एव तदीयधरारोपमात्रे पर्यवसितम् । ततश्च रूपकं तावद्विविधम् अभेदरूपकं ताद्रूप्यरूपकं चेति । द्विविधमपि प्रत्येकं त्रिविधम् । प्रसिद्धविषय्याधिक्यवर्णनेन तन्न्यूनत्ववर्णनेन अनुभयोक्त्या चैवं रूपकं षड्विधम् ।
 
[[वर्गः:अर्थालङ्काराः]]
"https://sa.wikipedia.org/wiki/रूपकालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्