"वटसावित्रीव्रतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
दार्शनिकदृष्ठिकोणे यदि पश्यामः चेत् वटवृक्षस्य आयुः दीर्घम् अस्ति । पत्युः दीर्घायुष्यर्थम् अपि पतिव्रताः अस्य पूजनं कुर्वन्ति । अयं वृक्षः ज्ञानस्य निर्वाणस्य च प्रतीकोऽपि अस्ति । महिलाः वटसावित्रीव्रतकथाश्रवणपूर्वकं वृटवृक्षस्य काण्डे सूत्रबन्धनम् अपि कुर्वन्ति ।
==कथा==
वटवृक्षस्य पूजनं कृत्वा सत्यवन्सवित्र्योःसत्यवतः सावित्र्याः च कथाश्रवणम् अपि कुर्वन्ति । अतः अस्य वटसावित्रीव्रतम् इति नाम प्राप्तम् । भारतीयसंस्कृतौ, अल्पायुषः सत्यवतः पत्नी सावित्री तु ऐतिहासिकी नारी । सावित्री पदस्य अर्थः तु वेदमाता गायत्री अथवा सरस्वती इति भवति । अस्याः सावित्र्याः जन्म अपि विशेषरीत्या एव अभवत् । भद्रदेशस्य राजा अश्वपतिः । तस्य बहुकालं यावत् सन्तानप्राप्तिः नाभवत् । सत्सन्तानप्राप्तये सः अष्टदशवर्षाणि प्रतिदिनं मन्त्रोच्चारणपूर्वकं लक्षाहुतिपूर्वकं यज्ञं करोति स्म । यज्ञस्य फलरूपेण देवी सावित्री प्रकटीभूता ते तेजस्विनी कन्या जायते इति वरम् अयच्छत् । सावित्रीदेव्याः कृपानुग्रहेण पुत्री जाता इति तस्याः नाम सावित्री इत्येव अङ्कितम् । कन्या तारुण्यं प्राप्य रूपवती अभवत् । किन्तु अनुरूपः वरः न प्राप्तः इति कारणात् पिता अतीव दुःखितः अभवत् । वरस्य अन्वेषनार्थं राजा अश्वपतिः स्वयं प्रस्थितवान् । सावित्री तपोवनेषु अटन्ती राज्यभ्रष्टं साल्वदेशस्य नृपं द्युमत्सेनं दृष्टवती । तेन सह विद्यमानं तस्य पुत्रं सत्यवन्तं दृष्ट्वा तेन अनुरक्ता तं पतित्वेन स्वीकृतवती
 
उन्होंने संतान की प्राप्ति के लिए मंत्रोच्चारण के साथ प्रतिदिन एक लाख आहुतियाँ दीं। अठारह वर्षों तक यह क्रम जारी रहा। इसके बाद सावित्रीदेवी ने प्रकट होकर वर दिया कि 'राजन तुझे एक तेजस्वी कन्या पैदा होगी।' सावित्रीदेवी की कृपा से जन्म लेने की वजह से कन्या का नाम सावित्री रखा गया।
 
कन्या बड़ी होकर बेहद रूपवान थी। योग्य वर न मिलने की वजह से सावित्री के पिता दुःखी थे। उन्होंने कन्या को स्वयं वर तलाशने भेजा। सावित्री तपोवन में भटकने लगी। वहाँ साल्व देश के राजा द्युमत्सेन रहते थे क्योंकि उनका राज्य किसी ने छीन लिया था। उनके पुत्र सत्यवान को देखकर सावित्री ने पति के रूप में उनका वरण किया।
 
कहते हैं कि साल्व देश पूर्वी राजस्थान या अलवर अंचल के इर्द-गिर्द था। सत्यवान अल्पायु थे। वे वेद ज्ञाता थे। नारद मुनि ने सावित्री से मिलकर सत्यवान से विवाह न करने की सलाह दी थी परंतु सावित्री ने सत्यवान से ही विवाह रचाया। पति की मृत्यु की तिथि में जब कुछ ही दिन शेष रह गए तब सावित्री ने घोर तपस्या की थी, जिसका फल उन्हें बाद में मिला था।
"https://sa.wikipedia.org/wiki/वटसावित्रीव्रतम्" इत्यस्माद् प्रतिप्राप्तम्