"वटसावित्रीव्रतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
==दर्शनिका दृष्टिः==
दार्शनिकदृष्ठिकोणे यदि पश्यामः चेत् वटवृक्षस्य आयुः दीर्घम् अस्ति । पत्युः दीर्घायुष्यर्थम् अपि पतिव्रताः अस्य पूजनं कुर्वन्ति । अयं वृक्षः ज्ञानस्य निर्वाणस्य च प्रतीकोऽपि अस्ति । महिलाः वटसावित्रीव्रतकथाश्रवणपूर्वकं वृटवृक्षस्य काण्डे सूत्रबन्धनम् अपि कुर्वन्ति ।
 
==कथा==
वटवृक्षस्य पूजनं कृत्वा सत्यवतः सावित्र्याः च कथाश्रवणम् अपि कुर्वन्ति । अतः अस्य वटसावित्रीव्रतम् इति नाम प्राप्तम् । भारतीयसंस्कृतौ, अल्पायुषः सत्यवतः पत्नी सावित्री तु ऐतिहासिकी नारी । सावित्री पदस्य अर्थः तु वेदमाता गायत्री अथवा सरस्वती इति भवति । अस्याः सावित्र्याः जन्म अपि विशेषरीत्या एव अभवत् । भद्रदेशस्य राजा अश्वपतिः । तस्य बहुकालं यावत् सन्तानप्राप्तिः नाभवत् । सत्सन्तानप्राप्तये सः अष्टदशवर्षाणि प्रतिदिनं मन्त्रोच्चारणपूर्वकं लक्षाहुतिपूर्वकं यज्ञं करोति स्म । यज्ञस्य फलरूपेण देवी सावित्री प्रकटीभूता ते तेजस्विनी कन्या जायते इति वरम् अयच्छत् । सावित्रीदेव्याः कृपानुग्रहेण पुत्री जाता इति तस्याः नाम सावित्री इत्येव अङ्कितम् । कन्या तारुण्यं प्राप्य रूपवती अभवत् । किन्तु अनुरूपः वरः न प्राप्तः इति कारणात् पिता अतीव दुःखितः अभवत् । वरस्य अन्वेषनार्थं राजा अश्वपतिः स्वयं प्रस्थितवान् । सावित्री तपोवनेषु अटन्ती राज्यभ्रष्टं साल्वदेशस्य नृपं द्युमत्सेनं दृष्टवती । तेन सह विद्यमानं तस्य पुत्रं सत्यवन्तं दृष्ट्वा तेन अनुरक्ता नारदमुनेः वचनमपि निरकृत्य तं पतित्वेन स्वीकृतवती । किन्तु पतिः सत्यवान् अल्पायुः आसीत् । पत्युः मरणकालत् पूर्वम् एव सावित्री घोरं तपः समाचरत् । तस्य फलं सा अन्ते प्राप्तवती एव
 
 
कहते हैं कि साल्व देश पूर्वी राजस्थान या अलवर अंचल के इर्द-गिर्द था। सत्यवान अल्पायु थे। वे वेद ज्ञाता थे। नारद मुनि ने सावित्री से मिलकर सत्यवान से विवाह न करने की सलाह दी थी परंतु सावित्री ने सत्यवान से ही विवाह रचाया। पति की मृत्यु की तिथि में जब कुछ ही दिन शेष रह गए तब सावित्री ने घोर तपस्या की थी, जिसका फल उन्हें बाद में मिला था।
 
==उद्देश्य==
पुराण, व्रत व साहित्य में सावित्री की अविस्मरणीय साधना की गई है। सौभाय के लिए किया जाने वाले वट-सावित्री व्रत आदर्श नारीत्व के प्रतीक के नाते स्वीकार किया गया है।
 
 
"https://sa.wikipedia.org/wiki/वटसावित्रीव्रतम्" इत्यस्माद् प्रतिप्राप्तम्