"भारतस्य चत्वारि पुण्यधामानि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
अखण्डे भारतवर्षे चत्वारि प्रसिद्धानि महापुण्यधामानि सन्ति । एतेषां उत्पत्तिविषये निश्चिता मान्यता अथवा साक्षी उपलब्धा नास्ति । आस्तिकः विश्वासः एव अत्र प्रधानः भवति । भारतस्य चतृसु दिशासु महत्वपूर्णानि मन्दिराणि प्रतिष्ठन्ते । तानि पुण्यधामानि [[रामेश्वरः]] [[द्वारका]] [[जगन्नाथपुरी]] [[बदरीनाथः]] च । अष्टमशतके भगवप्रादः श्री शङ्कराचार्यः एतानि एकसूत्रेण ग्रथितवान् इति दृढविश्वासः । एतेषु चतृषु मन्दिरेषु किं परमम् इति निर्णेतुं नैव शक्यते । चतुर्णामपि समानं पुण्यस्थानत्वेन मन्यन्ते साधकाः ।
[[File:Rameshvara.jpg|left|300px|thumb|'''रामेश्वरमन्दिरम्''']]
[[File:Badrinath temple.jpg|300px|thumb|Badrinath'''बदरीनाथस्य templeमन्दिरम्''']]
[[File:Dwarakadheesh temple, Dwaraka.jpg|left|200px|thumb|'''द्वारकधीशस्य मन्दिरम्''']]
[[File:Temple-Jagannath.jpg|300px|thumb|'''जगन्नाथमन्दिरम्''']]
"https://sa.wikipedia.org/wiki/भारतस्य_चत्वारि_पुण्यधामानि" इत्यस्माद् प्रतिप्राप्तम्