"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:India Karnataka locatorin India (disputed maphatched).svg|300px|thumb|'''भारते कर्णाटकराज्यम्''']]कर्णाटकं [[भारतम्|भारतस्य]] दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति | कर्णाटकस्य राजधानी [[बेङ्गलुरु]] अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।
==सर्वकारीयविवरणम्==
:१ देशः-[[भारतम्]]
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्