"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ऎ → ऐ (4) using AWB
पङ्क्तिः १८५:
निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणां अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिक कर्मणं सम्पादनेन सह आत्मज्ञानरुपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति ।
=दर्शनप्रतिपादकाः==
 
* [[जैमिनिः]]
* [[उपवर्षः]]
* [[शबरस्वामी]]
* [[कुमारिलभट्टः]]
* [[प्रभाकरमिश्रः]]
* [[मण्डनमिश्रः]]
* [[उम्वेकभट्टः]]
* [[शालिकनाथः]]
* [[वाचस्पतिमिश्रः]]
* [[पार्थसारथिमिश्रः]]
* [[माधवाचार्यः]]
* [[अप्पय्यदीक्षितः]]
[[वर्गः:मीमांसादर्शनम्]]
[[वर्गः:आस्तिकदर्शनानि]]
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्