"परशुरामः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७:
==शिवभक्तिः==
पितुः मरणानन्तरं दुःखितः एषः शिवं शरणं गतवान् । सन्तुष्टः शिवः परशुम् अनुगृहीतवान् । देवी दिव्यास्त्राणि दत्तवती । शिवेण एषः पापरहितः, अजेयः, जरामरणरहितः च अभवत् । शिवस्य अनुग्रहेण एतेन सर्वं प्राप्तम् । भृगुवंशोद्भवः, जमदग्नेः पुत्रः परशुरामः लोकहितार्थं पुनःपुनः तीव्रनिष्ठया तपः कुर्वन् महेन्द्रपर्वते इदानीमपि अस्ति इति विश्वस्यते ।
 
[[वर्गः:सप्त चिरञ्जीविनः]]
"https://sa.wikipedia.org/wiki/परशुरामः" इत्यस्माद् प्रतिप्राप्तम्