"मेधाव्रताचार्यः" इत्यस्य संस्करणे भेदः

==कविपरिचयः== आर्यसमाजस्य अनुयायी मेधाव्रताचा... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३०:
:सा बभावनुपमा भुविं दिल्ली ॥
भावानां सरसता, वर्णनप्रसङ्गेषु यथार्थता, वैदर्भीरीतिविलासः, भाषायाः प्राञ्जलता, पदलता, पदललित्यं च मेधाव्रताचार्यस्य काव्यशैल्याः प्रमुखाः गुणाः सन्ति ।
 
[[वर्गः:आधुनिक-महाकाव्यरचयितारः]]
"https://sa.wikipedia.org/wiki/मेधाव्रताचार्यः" इत्यस्माद् प्रतिप्राप्तम्