"गणितम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Removing gag:Kategoriya:Matematika
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
[[चित्रम्:2064 aryabhata-crp.jpg|thumb|right|आर्यभटः ४७६-५५०]]
आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङ्खयाः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । "पैथगोरियन्" सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः = पादवर्गः + लम्बवर्गः) स च सिद्धान्तः पैथगोरस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् । भास्कराचार्येण लीलावत्यां
"https://sa.wikipedia.org/wiki/गणितम्" इत्यस्माद् प्रतिप्राप्तम्