"१०००" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ग्रेगोरी कैलंडर स्य एकस्य साधारण वर्ष अस्तु। → तमः वर्षः [[ग्रेगोरी-कालगणना using AWB
No edit summary
पङ्क्तिः १:
'''१०००''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् । अस्मिन् वर्षे [[अविसेन्न]]नामकः अरेबियादेशीयः वैद्यः वैद्यकीयं विश्वकोशं प्राकटयत् । तस्मिन् विश्वकोशे सः मेनिन्जैटिस् (मस्तिष्करोगः), टिटेनस् इत्यादीनां रोगाणां विवरणानि प्राकाशयत् ।
'''१०००''' तमः वर्षः [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकः [[साधारण-वर्षः]] आसीत्।
 
== घटनाः ==
पङ्क्तिः २२:
 
[[वर्गः:१०००|१०००]]
[[वर्गः:वर्षवर्षम्|१०००]]
 
 
"https://sa.wikipedia.org/wiki/१०००" इत्यस्माद् प्रतिप्राप्तम्