"१४७१" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ग्रेगोरी कैलंडर स्य एकस्य साधारण वर्ष अस्तु। → तमः वर्षः [[ग्रेगोरी-कालगणना using AWB
No edit summary
पङ्क्तिः १:
'''१४७१''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् । अस्मिन् वर्षे आधुनिकवाटिकाकृषेः मूलकृतिः "[[दि ओपस् रुरालियं कमोडोरम्]]" इत्याख्या प्रकटिता । एषा कृतिः १३०० कालावधौ "[[पियोट्रो क्रेसेञ्जि]]" नामकेन लिखिता । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।
'''१४७१''' तमः वर्षः [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकः [[साधारण-वर्षः]] आसीत्।
 
== घटनाः ==
पङ्क्तिः २२:
 
[[वर्गः:१४७१|१४७१]]
[[वर्गः:वर्षवर्षम्|१४७१]]
 
 
"https://sa.wikipedia.org/wiki/१४७१" इत्यस्माद् प्रतिप्राप्तम्