"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding eu:Jaialdi
No edit summary
पङ्क्तिः १:
उत्सूते अनेन [[मनुष्यः|मानवाः]] इति उत्सवः। उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः]] '''"उत्सवप्रियाः खलु मनुष्याः"''' (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु '''पर्व''' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं [[भारतम्|भारतदेशे]] । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे "उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः" इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
[[चित्रम्:Navratri Golu.jpg|thumb|200px|'''नवरात्रावसरे स्थापिताः पाञ्चालिकाः''']]
[[चित्रम्:Deepavali-haNate.jpg|thumb|150px|right|'''प्रज्वालितौ मङ्गलसूचकौ तैलदीपौ''']]
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्