"समाजविज्ञानम्" इत्यस्य संस्करणे भेदः

समाजविज्ञानं नाम मानवसमाजस्य तथा तस्य व्यवहा... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
समाजविज्ञानं नाम मानवसमाजस्य तथा तस्य व्यवहारस्य च अध्ययनम् । इदं समाजविज्ञानम् अपि प्रमुखतया द्विधा विभज्यते –
 
:१. [[सामाजिकं विज्ञानम्]]
:२. [[व्यावहारिकं विज्ञानम्]] इति ।
 
[[वर्गः:विज्ञानम्]]
"https://sa.wikipedia.org/wiki/समाजविज्ञानम्" इत्यस्माद् प्रतिप्राप्तम्