"१६१२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''१६१२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
:अस्मिन् वर्षे [[इटली]]देशीयः [[साण्टोरियो]] नामकः "वैद्यकीयम् उष्णमापकं" निर्मितवान् । सः तस्मिन्नेव वर्षे [[शरीरम्|शरीर]]भारस्य, [[आहारः|आहारस्य]], [[निद्रा|निद्रायाः]], रोगाणां च सम्बन्धः अस्ति इत्यपि संशोधितवान् ।
:अस्मिन्नेव वर्षे [[ब्रिटन्]]-देशस्य आक्स्फर्ड्-प्रदेशस्य "फिसिक् उद्याने" नियन्त्रितव्यवस्थायां सस्यानां वर्धनस्य "ग्रीन् हौस्" आरब्धम् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१६१२" इत्यस्माद् प्रतिप्राप्तम्