"जगन्नाथदासः" इत्यस्य संस्करणे भेदः

Added {{lead too short}} tag to article
No edit summary
पङ्क्तिः १:
{{lead too short|date=अक्टोबर् २०११}}
'''जगन्नाथदासः''' [[कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले ब्यागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्पराया प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः नरसप्पः जगन्नाथदासस्य पिता । जगन्नाथदासस्य पद्रयेषु जगन्नाथविठल इति अङ्कितं भवति । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । गीता ब्रह्मसूत्रम्, दशोपनिषत् इत्यादिनां व्याख्यनं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इति कन्नड ग्रन्थे मध्वमतस्य तत्वं दृश्यते । एतान् बिहाय अन्यानि कीर्तनानि, पदयानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पसुल्तानस्य यः दिवानः असीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् ।
 
'''जगन्नाथदासः''' [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले ब्यागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्पराया प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः नरसप्पः जगन्नाथदासस्य पिता । जगन्नाथदासस्य पद्रयेषुपद्येषु जगन्नाथविठल इति अङ्कितं भवति । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । गीताभगवद्गीता, ब्रह्मसूत्रम्, दशोपनिषत् इत्यादिनां व्याख्यनंव्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इति कन्नडइत्येतस्मिन् ग्रन्थेकन्नडग्रन्थे मध्वमतस्य तत्वंतत्त्वं दृश्यते । एतान् बिहायविहाय अन्यानि कीर्तनानि, पदयानिपद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पसुल्तानस्यटिप्पुसुल्तानस्य यः दिवानः असीत्आसीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् ।
{{Uncategorized|date=सप्तम्बर् २०११}}
"https://sa.wikipedia.org/wiki/जगन्नाथदासः" इत्यस्माद् प्रतिप्राप्तम्