"जगन्नाथदासः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
 
'''जगन्नाथदासः''' [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुमण्डलस्य]] मान्वी उपमण्डले ब्यागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्पराया प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः नरसप्पः जगन्नाथदासस्य पिता । जगन्नाथदासस्य पद्येषु जगन्नाथविठल इति अङ्कितं भवति । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम्, दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य [[पूर्णय्यः|पूर्णय्यस्य]] आदरभाक् आसीत् ।
 
[[वर्गः:दासपरम्परा]]
"https://sa.wikipedia.org/wiki/जगन्नाथदासः" इत्यस्माद् प्रतिप्राप्तम्