"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

(लघु) →‎वर्तुलोप्तीठिका सभा: clean up, replaced: ॊ → ो using AWB
No edit summary
पङ्क्तिः १:
[[चित्रम्:Madan Mohan Malaviya.png|thumb|मदनमोहनमालवीयः]]
{{निर्वाचित लेख}}
<br>
<br>
मदनमोहनमालवीयः
एतस्य विश्वस्य भाग्यवशात् एकः महोन्नतः पुरुषः अस्मिन् देशे जातः । स एव '''मदनमोहनमालवीयः''' । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः देशोऽपि भाग्यशाली अभवत् ।
Line ८६ ⟶ ८४:
केवलं स्वसुखाय जीवन् मानवः पशुसमानः भवति । सर्वोऽपि स्वदेशार्थं, धर्मार्थं, परार्थं च जीवेत् । विश्वे अत्यन्तपुरातनग्रन्थाः वेदाः एव । पाश्चात्यविज्ञाः अपि एतं विषयम् अङ्गीकृतवन्तः । सृष्टेः पूर्वं विश्वः सर्वोऽपि गाढान्धकारमयः । स्वदिव्यतेजसा भगवान् विश्वस्य कृते प्रकाशं दत्तवान् । भगवान् सर्वदा प्रकाशानुरागी । मानवः अस्मिन् ज्योतिर्मयमार्गे एव व्रजेत् । तदर्थं साधनमपि कुर्यात् ।
श्रीमालवीयेन अस्मभ्यं प्रदत्तः चिरस्मरणीयः सन्देशः एषः एव ।
 
{{भारत्स्य स्वातन्त्र्यसङ्ग्रामः}}
 
[[वर्गः:१८६१ जननम्]]
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्