"सङ्गणकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सङ्गणकम् एकम् अभिकलकयन्त्रम् भवति। सङ्गणकम् गणिताणाम् तर्काणाम् च सङ्क्रिये स्वचालितरूपात् कृतुं शक्तनोति। सङ्गणकं केवलम् 'आम्', 'न' बोधतुं शक्तनोति। [[यन्त्रभाषा|तस्य भाषायाम्]] '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न च सङ्केतेण सङ्गणकं कार्याणि करोति।
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्