"कन्नडभाषा" इत्यस्य संस्करणे भेदः

(लघु) कन्नड इत्येतद् कन्नडभषा इत्येतत् प्रति चालितम्।: पूर्णता
No edit summary
पङ्क्तिः १:
==प्रवेशः==
'''कन्नड''' भारतस्य प्राचीनतमासु भाषासु अन्यतमा। [[द्रविड-भाषा]]सु अन्यतमा कन्नडभाषा।
भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटाकम् । कर्णाटकस्य प्रादेशिकभषायाः नाम कन्नडा इति । प्राचीनतमेषु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमं कन्नडं तस्य विविधरूपैः ५०दशलक्षजनाः भाषन्ते । भारदेशस्य अधिकृतासु २३भाषासु अपि अन्यतमम् अस्ति । अपि च कर्णाटाकराज्यसर्वकार्स्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं २५००वर्षेभ्यः कन्नडं सम्भाषणभाषा रूपेण प्रचलिता अस्ति । कन्नडस्य लिपिः लेखनपद्धतिः च १९०००वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
==परिचयः==
कन्नडभाषायां संस्कृतम् इव सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपओगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडास्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये ग्रामं पदस्य दितीया विभक्तिः भवति । कन्नडे अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषा इव न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्रीः मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडाभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतृषु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मनुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।
 
 
[[चित्रम्:Old-Kannada inscription at Arasikere Ishwara temple.jpg|250px|thumb|right|कन्नडलिपिः]]
== External links ==
"https://sa.wikipedia.org/wiki/कन्नडभाषा" इत्यस्माद् प्रतिप्राप्तम्