"१७९२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''१७९२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
:अस्मिन् वर्षे विश्वस्य प्रथमः पशुवैद्यकीयः महाविद्यालयः [[इङ्ग्लेण्ड्]]देशस्य क्यामेण्ड् टौन् इत्यत्र आरब्धः ।
:अस्मिन्नेव वर्षे "बटानिकल् अरेञ्ज्मेण्ट्" इत्यस्याः कृतेः लेखकः इङ्ग्लीष्-वैद्यः [[विलियं विदरिङ्ग्]] "डिजिट्लिस्'' इत्येतत् [[हृदयम्|हृदयरोगाणाम्]] औषधत्वेन असूचयत् । "द्राप्स्" इत्यस्य हृदयरोगस्य च सम्बन्धम् अपि विवृणोत् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१७९२" इत्यस्माद् प्रतिप्राप्तम्