"तृणबदरफलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding pt:Morango
No edit summary
पङ्क्तिः ६:
[[चित्रम्:Leaves of Garden Strawberries (Fragaria x ananassa).png|thumb|200px|left|तृणबदरसस्यम्]]
 
एतत् तृणबदरफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । तृणबदरफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् तृणबदरफलम् अपि बहुविधं भवति ।
 
[[वर्गः:फलानि]]
"https://sa.wikipedia.org/wiki/तृणबदरफलम्" इत्यस्माद् प्रतिप्राप्तम्