"१८२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''१८२६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]]
:आसीत् । अस्मिन् वर्षे [[लण्डन्]]नगरस्य "जेण्ट्स्पार्क" इत्यत्र "जुलाजिकल् सोसैटि आफ् [[इङ्ग्लेण्ड्]]" नामकः विश्वे एव प्रथमः मृगालयः आरब्धः ।
:अस्मिन्नेव वर्षे ब्रिटिष् [[जीवविज्ञानिनः|जीवविज्ञानी]] [[डेम्स् स्मित्]] नामकः सामान्यं सूक्ष्मदर्शकं निर्मितवान् ।
:अस्मिन् वर्षे [[वान् बेयर्]] नामकः प्रथमवारं सस्तनीनाम् अण्डाशयं भ्रूणं च अभ्यस्तवान् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१८२६" इत्यस्माद् प्रतिप्राप्तम्