"दण्डी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
:'''त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।'''
:'''त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥'''
इति महाकविः [[राजशेखरः]] स्वस्य [[सुभाषितहारावलि]]ग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु '''दण्डी''' बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।
==कृतयः==
* [[दशकुमारचरितम्]]
* [[काव्यादर्शः]]
* [[छन्दोविचितिः]]
* [[कलापरिच्छेदः]]
==कालः==
अस्य कालः षष्ठं शतकम् । दामोदरस्य पौत्रः एषः । अस्य कवेः भाषा मधुरा, सरला, सुबोधा च । 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति । उपमादीनाम् अलङ्काराणां प्रयोगे एष: कवि: अतीव समर्थः । दण्डी काञ्चयां वासं करोति स्म इति श्रूयते । गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् ।
==प्रमाणोक्तयः==
==बाह्यसम्पर्कतन्तुः==
*[http://granthamandira.com/index.php?show=entry&e_no=4 Kavyadarsa - word, pdf]
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्