"विश्वकोशः" इत्यस्य संस्करणे भेदः

(लघु) सर्वविज्ञानकोशः इत्येतद् विश्वकोशः इत्येतत् प्रति चालितम्।: सर्वसम्मतप्रायं मतमनुसृत्य
No edit summary
पङ्क्तिः १:
'''सर्वविज्ञानकोशःविश्वकोशः''' तु एकाकाचित् सन्दर्भार्थं रचिता कृतिः। अस्मिन् [[ज्ञान|ज्ञानस्य]] सर्वशाखानां विषये विवरणानि लभ्यन्ते। कदाचित् एकस्याः एव शाखायाः विषये प्रधानतया चिन्तनं प्रवर्तते। सर्वविज्ञानकोशेविश्वकोशे तु [[लेखा|लेखाः]] वर्तन्ते। प्रायेण एते लेखाः लेखशीर्षकानाम् अकारादिक्रमेण स्थापनेन संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)। अस्मात् एव कारणात् अयं [[शब्दकोशः|शब्दकोशात्]] भिन्नः वर्तते। यतः शब्दकोशे प्रविष्टे तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र सर्वविज्ञानकोशे प्रत्येकः लेखः एकामेव अवधारणां वर्णयति।
 
[[वर्गः:कोशाः]]
"https://sa.wikipedia.org/wiki/विश्वकोशः" इत्यस्माद् प्रतिप्राप्तम्