"१८४४" इत्यस्य संस्करणे भेदः

'''१८४२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:०२, १४ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८४२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिकवर्षम् आसीत् ।

अस्मिन् वर्षे हर्मन् कोल्बे नामकः जीवजन्यवस्तूनाम् उपयोगं विना इङ्गालं, गन्धकं, क्लोरिन्, जलं च उपयुज्य असिटिक्-अम्लं निर्मितवान् ।
अस्मिन्नेव वर्षे अमेरिकादेशस्य हार्ट्फर्ड्-प्रदेशीयः डा जान् एं रिग्स् "नैट्रस् आक्सैड्" (लाफिङ्ग् ग्यास्) इत्येतत् निश्चेतनौषधत्वेन उपयुज्य प्रथमवारं दन्तचिकित्साम् अकरोत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८४४&oldid=180052" इत्यस्माद् प्रतिप्राप्तम्