"१८४६" इत्यस्य संस्करणे भेदः

'''१८४६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''१८४६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
:अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः [[विलियं थामस् ग्रीन् मार्टन्]] नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
:अस्मिन्नेव वर्षे [[जर्मनी]]देशीयः [[जीवविज्ञानिनः|जीवविज्ञानी]] [[ह्यूगो वान् मोल्]] नामकः जीवकोशेषु विद्यमानस्य जीवद्रव्यस्य "प्रोटोप्लासम्" इति नामकरणम् अकरोत् ।
:[[डेन्मार्क्]]-देशस्य वैद्यः [[पीटर् पानुं]] नामकः "दडार"रोगस्य विषये "फेरो"द्वीपेषु संशोधनं कृत्वा "सः रोगः एकवारम् आगतः चेत् पुनः न आगच्छति, किन्तु सः परस्परम् एकस्मात् एकं प्रति प्रसारितः भवति" इति विवृणोत् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१८४६" इत्यस्माद् प्रतिप्राप्तम्