"१८५२" इत्यस्य संस्करणे भेदः

'''१८५२''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-क... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:०७, १४ फेब्रवरी २०१२ इत्यस्य संस्करणं

१८५२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिकवर्षम् आसीत् ।

अस्मिन् वर्षे विश्वस्य प्रथमः बालवैद्यालयः इङ्ग्लेण्ड्देशस्य लण्डन्नगरस्य ग्रेट् आर्मण्ड्स्ट्रीट् इत्यत्र आरब्धः । इलैजा आर्मस्ट्राङ्ग् नामकः सार्धत्रिवर्षीयः शिशुः एव तत्रत्यः प्रथमः रोगी आसीत् ।
अस्मिन्नेव वर्षे उत्तमान् आर्थिकफलोदयान् हानिकारकेभ्यः कीटेभ्यः रक्षितुम् अमेरिकासर्वकारेण जर्मनीतः चटकानाम् आयातं कृतम् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८५२&oldid=180078" इत्यस्माद् प्रतिप्राप्तम्